वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

WhatsApp Group Join Now
Telegram Group Join Now

भक्त मनोरथ सिद्धिप्रदं गणेश स्तोत्रम् | Bhakta Manoratha Siddhipradam Ganesha Stotram Lyrics, PDF & Meaning in Hindi

भक्त मनोरथ सिद्धिप्रदं गणेश स्तोत्रम् | Bhakta Manoratha Siddhipradam Ganesha Stotram Lyrics, PDF & Meaning in Hindi यह भक्त मनोरथसिद्धिप्रदं गणेश स्तोत्र श्रीमुद्गलपुराणन्तर्वर्ति से लिया गया हैं।

भक्त मनोरथसिद्धिप्रदं गणेश स्तोत्र | Bhakta Manoratha Siddhipradam Ganesha Stotram

हमारी वेबसाइट FreeUpay.in (फ्री उपाय.इन) में रोजाना आने वाले व्रत त्यौहार की जानकारी के अलावा मुहूर्त, पूजा विधि, मंत्र, साधना, व्रत कथा, ज्योतिष उपाय, लाल किताब उपाय, स्तोत्र आदि महत्वपूर्ण जानकारी उबलब्ध करवाई जाएगी सभी जानकारी का अपडेट पाने के लिए दिए गये हमारे WhatsApp Group Link (व्हात्सप्प ग्रुप लिंक) क्लिक करके Join (ज्वाइन) कर सकते हैं।

हर समस्या का फ्री उपाय (Free Upay) जानने के लिए हमारे WhatsApp Channel (व्हात्सप्प चैनल) से जुड़ें: यहां क्लिक करें (Click Here)

Bhakta Manoratha Siddhipradam Ganesha Stotram
Bhakta Manoratha Siddhipradam Ganesha Stotram

॥ भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम् ॥

श्री गणेशाय नमः । स्कन्द उवाच ।

नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे ।

असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥ १॥

वामाङ्गभ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो ।

भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ २॥

मायासिद्धिस्तथा देवो मायिको बुद्धिसंज्ञितः ।

तयोर्योगे गणेशान त्वं स्थितोऽसि नमोऽस्तु ते ॥ ३॥

जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः ।

तयोर्योगे हि गणपो नाम तुभ्यं नमो नमः ॥ ४॥

चतुर्विधं जगत्सर्वं ब्रह्म तत्र तदात्मकम् ।

हस्ताश्चत्वार एवं ते चतुर्भुज नमोऽस्तु ते ॥ ५॥

स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् ।

तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥ ६॥

द्वंद्वं चरसि भक्तानां तेषां हृदि समास्थितः ।

चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥ ७॥

जगति ब्रह्मणि स्थित्वा भोगान्भुंक्षि स्वयोगगः ।

जगद्भिर्ब्रह्मभिस्तेन चेष्टितं ज्ञायते न च ॥ ८॥

चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् ।

मूषको मूषकारूढो हेरम्बाय नमो नमः ॥ ९॥

किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् ।

वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥ १०॥

इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह ।

वरं वृणु महाभाग दास्यामि दुर्लभं ह्यपि ॥ ११॥

त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् ।

मयि भक्तिकरं स्कंद सर्वसिद्धिप्रदं तथा ॥ १२॥

यं यमिच्छसि तं तं वै दास्यामि स्तोत्रयंत्रितः ।

पठते शृण्वते नित्यं कार्तिकेय विशेषतः ॥ १३॥

इति श्रीमुद्गलपुराणन्तर्वर्ति गणेशस्तोत्रं समाप्तम् ।

श्री महागणेश पञ्चरत्नं स्तोत्र | Maha Ganesha Pancharatnam Stotram by Adi Shankaracharya Lyrics, PDF & Meaning

श्री महागणपति मङ्गलमालिका स्तोत्रम् | Maha Ganapati Mangala Malika Stotram Lyrics, PDF & Meaning

श्री गणपति वेदपादस्तवः | Ganapati Veda Pada Stavam Lyrics, PDF & Meaning

श्री गणेश पञ्चरत्नं स्तोत्र | Ganesha Pancharatnam Stotram Lyrics, PDF & Meaning

षोडश महागणपति स्तुति माला | Shodasha Ganapati Stuti Mala Lyrics, PDF & Meaning

वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment

Call Us Now
WhatsApp
We use cookies in order to give you the best possible experience on our website. By continuing to use this site, you agree to our use of cookies.
Accept
Privacy Policy