Bhuvaneshwari Ashtottara Shatanamavali Lyrics, Meaning & Benefits | श्री भुवनेश्वरी के 108 दिव्य नाम (अष्टोत्तरशत नामावली) Shri Bhuvaneshwari Ashtottara Shatanamavali पढ़ने से साधक को अपने जीवन में में धर्म, अर्थ, काम और मोक्ष चारों पुरुषार्थो की प्राप्ति निश्चित रूप से होती है। साधक Shri Bhuvaneshwari Ashtottara Shatanamavali पढ़ने से दरिद्रता को समृद्धि में बदला जा सकता हैं। साधक को कभी भी असाध्य रोग नही होता हैं। Shri Bhuvaneshwari Ashtottara Shatanamavali पढ़ने से साधक की कुंडलिनी जागरण होने लगती हैं।
Bhuvaneshwari Ashtottara Shatanamavali: Full Lyrics & English Translation of 108 Names with Benefits | भुवनेश्वरी अष्टोत्तरशत नामावली: पढ़ें श्री भुवनेश्वरी के 108 नाम और उनके अर्थ
हमारी वेबसाइट FreeUpay.in (फ्री उपाय.इन) में रोजाना आने वाले व्रत त्यौहार की जानकारी के अलावा मुहूर्त, पूजा विधि, मंत्र, साधना, व्रत कथा, ज्योतिष उपाय, लाल किताब उपाय, स्तोत्र आदि महत्वपूर्ण जानकारी उबलब्ध करवाई जाएगी सभी जानकारी का अपडेट पाने के लिए दिए गये हमारे WhatsApp Group Link (व्हात्सप्प ग्रुप लिंक) क्लिक करके Join (ज्वाइन) कर सकते हैं।
हर समस्या का फ्री उपाय (Free Upay) जानने के लिए हमारे WhatsApp Channel (व्हात्सप्प चैनल) से जुड़ें: यहां क्लिक करें (Click Here)

🧿 लैब सर्टिफाइड और अभिमंत्रित सिद्ध रुद्राक्ष पाने के लिए तुरंत कॉल करें मोबाइल नंबर: 9667189678
Bhuvaneshwari 108 Names (Ashtottara Shatanamavali): Lyrics, Meaning & PDFBhuvaneshwari 108 Namavali PDF Download & Lyrics | मां भुवनेश्वरी के इन 108 नामों का जाप देगा राजयोग और चुंबक जैसी आकर्षण शक्ति के साथ जीवन में देगा सुख-समृद्धि की वर्षा
- श्री महामायायै नमः ।
- श्री महाविद्यायै नमः ।
- श्री महायोगायै नमः ।
- श्री महोत्कटायै नमः ।
- श्री माहेश्वर्यै नमः ।
- श्री कुमार्यै नमः ।
- श्री ब्रह्माण्यै नमः ।
- श्री ब्रह्मरूपिण्यै नमः ।
- श्री वागीश्वर्यै नमः ।
- श्री योगरूपायै नमः ।
- श्री योगिन्यै नमः ।
- श्री कोटिसेवितायै नमः ।
- श्री जयायै नमः ।
- श्री विजयायै नमः ।
- श्री कौमार्यै नमः ।
- श्री सर्वमङ्गलायै नमः ।
- श्री हिंगुलायै नमः ।
- श्री विलास्यै नमः ।
- श्री ज्वालिन्यै नमः ।
- श्री ज्वालरूपिण्यै नमः ।
- श्री ईश्वर्यै नमः ।
- श्री क्रूरसंहार्यै नमः ।
- श्री कुलमार्गप्रदायिन्यै नमः ।
- श्री वैष्णव्यै नमः ।
- श्री सुभगाकारायै नमः ।
- श्री सुकुल्यायै नमः ।
- श्री कुलपूजितायै नमः ।
- श्री वामाङ्गायै नमः ।
- श्री वामाचारायै नमः ।
- श्री वामदेवप्रियायै नमः ।
- श्री डाकिन्यै नमः ।
- श्री योगिनीरूपायै नमः ।
- श्री भूतेश्यै नमः ।
- श्री भूतनायिकायै नमः ।
- श्री पद्मावत्यै नमः ।
- श्री पद्मनेत्रायै नमः ।
- श्री प्रबुद्धायै नमः ।
- श्री सरस्वत्यै नमः ।
- श्री भूचर्यै नमः ।
- श्री खेचर्यै नमः ।
- श्री मायायै नमः ।
- श्री मातङ्ग्यै नमः ।
- श्री भुवनेश्वर्यै नमः ।
- श्री कान्तायै नमः ।
- श्री पतिव्रतायै नमः ।
- श्री साक्ष्यै नमः ।
- श्री सुचक्षवे नमः ।
- श्री कुण्डवासिन्यै नमः ।
- श्री उमायै नमः ।
- श्री कुमार्यै नमः ।
- श्री लोकेश्यै नमः ।
- श्री सुकेश्यै नमः ।
- श्री पद्मरागिन्यै नमः ।
- श्री इन्द्राण्यै नमः ।
- श्री ब्रह्मचाण्डाल्यै नमः ।
- श्री चण्डिकायै नमः ।
- श्री वायुवल्लभायै नमः ।
- श्री सर्वधातुमयीमूर्तये नमः ।
- श्री जलरूपायै नमः ।
- श्री जलोदर्यै नमः ।
- श्री आकाश्यै नमः ।
- श्री रणगायै नमः ।
- श्री नृकपालविभूषणायै नमः ।
- श्री शर्म्मदायै नमः ।
- श्री मोक्षदायै नमः ।
- श्री कामधर्मार्थदायिन्यै नमः ।
- श्री गायत्र्यै नमः ।
- श्री सावित्र्यै नमः ।
- श्री त्रिसन्ध्यायै नमः ।
- श्री तीर्थगामिन्यै नमः ।
- श्री अष्टम्यै नमः ।
- श्री नवम्यै नमः ।
- श्री दशम्येकादश्यै नमः ।
- श्री पौर्णमास्यै नमः ।
- श्री कुहूरूपायै नमः ।
- श्री तिथिस्वरूपिण्यै नमः ।
- श्री मूर्तिस्वरूपिण्यै नमः ।
- श्री सुरारिनाशकार्यै नमः ।
- श्री उग्ररूपायै नमः ।
- श्री वत्सलायै नमः ।
- श्री अनलायै नमः ।
- श्री अर्द्धमात्रायै नमः ।
- श्री अरुणायै नमः ।
- श्री पीनलोचनायै नमः ।
- श्री लज्जायै नमः ।
- श्री सरस्वत्यै नमः ।
- श्री विद्यायै नमः ।
- श्री भवान्यै नमः ।
- श्री पापनाशिन्यै नमः ।
- श्री नागपाशधरायै नमः ।
- श्री मूर्तिरगाधायै नमः ।
- श्री धृतकुण्डलायै नमः ।
- श्री क्षयरूप्यै नमः ।
- श्री क्षयकर्यै नमः ।
- श्री तेजस्विन्यै नमः ।
- श्री शुचिस्मितायै नमः ।
- श्रीअव्यक्तायै नमः ।
- श्री व्यक्तलोकायै नमः ।
- श्री शम्भुरूपायै नमः ।
- श्री मनस्विन्यै नमः ।
- श्री मातङ्ग्यै नमः ।
- श्री मत्तमातङ्ग्यै नमः ।
- श्री महादेवप्रियायै नमः ।
- श्री सदायै नमः ।
- श्री दैत्यहायै नमः ।
- श्री वाराह्यै नमः ।
- श्री सर्वशास्त्रमय्यै नमः ।
- श्री शुभायै नमः ।
👉 भुवनेश्वरी साधना कैसे करें? जानें मंत्र, यंत्र पूजा और नियम | Bhuvaneshwari Sadhana

वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े
