Brahmadeva Kritam Radha Stotram Lyrics, Meaning & PDF | श्री ब्रह्मा कृत राधा स्तोत्र श्री राधा स्तोत्रम् राधा रानी को समर्पित हैं। इस श्री राधा स्तोत्रम् की रचना श्री ब्रह्मदेव द्वारा की गई हैं। इस राधा स्तोत्रं का ब्रह्मवैवर्त पुराण के अंतर्गत से लिया गया हैं। इस श्री राधा स्तोत्रम् का नित्य पाठ करने से साधक के ऊपर राधा रानी की कृपा हमेशा बनी रहती हैं। श्री राधा स्तोत्र के बारे में बताने जा रहे हैं।
सर्व मनोकामना पूर्ति के लिए पढ़ें ब्रह्मा जी द्वारा रचित राधा स्तोत्र: Brahmadeva Kritam Radha Stotra Lyrics & PDF
हमारी वेबसाइट FreeUpay.in (फ्री उपाय.इन) में रोजाना आने वाले व्रत त्यौहार की जानकारी के अलावा मुहूर्त, पूजा विधि, मंत्र, साधना, व्रत कथा, ज्योतिष उपाय, लाल किताब उपाय, स्तोत्र आदि महत्वपूर्ण जानकारी उबलब्ध करवाई जाएगी सभी जानकारी का अपडेट पाने के लिए दिए गये हमारे WhatsApp Group Link (व्हात्सप्प ग्रुप लिंक) क्लिक करके Join (ज्वाइन) कर सकते हैं।
हर समस्या का फ्री उपाय (Free Upay) जानने के लिए हमारे WhatsApp Channel (व्हात्सप्प चैनल) से जुड़ें: यहां क्लिक करें (Click Here)

🧿 लैब सर्टिफाइड और अभिमंत्रित सिद्ध रुद्राक्ष पाने के लिए तुरंत कॉल करें मोबाइल नंबर: 9667189678
ब्रह्मोवाच।
हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥ १॥
सुदुर्लभं च सर्वेषां भारते च विशेषतः ।
षष्टिवर्षसहस्राणि तपस्तप्तं पुरा मया ॥ २॥
भास्करे पुष्करे तिर्थे कृष्णस्य परमात्मनः ।
आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥ ३॥
वरंवृणीष्वेत्युक्ते च स्वाभिष्टं च वृतं मुदा ।
राधिकाचरणाम्होजं सर्वेषामपि दुर्लभम् ॥ ४॥
हे गुणातित मे स्न्हीघ्रमधुनैव प्रदर्शय ।
मयेत्युक्तो हरिरयमुवाच मां तपस्विनम् ॥ ५॥
दर्शायिष्याम्मि काले च वत्सेदानीं क्समेति च ।
न हीश्वराज्ञा विफला तेन दृष्टं पदाम्बुजम् ॥ ६॥
सर्वेषां वाञ्चितं मातर्गोलोके भारतेऽधुना ।
सर्वा देव्यः प्रकृत्यंशा जन्याः प्राकृतिका ध्रुवम् ॥ ७॥
त्वं कृष्णाङ्गार्धसम्भूता तुल्या कृष्णेन सर्वतः ।
श्रीकृष्णस्त्वमयं राधा वा हरीः स्वयम् ॥ ८॥
न हि वेदेषु मे दृष्ट इति केन निरूपितम् ।
ब्रह्माण्डाद् बहिरूर्ध्वं च गोलोकोऽस्ति यथाम्बिके ॥ ९॥
वैकुण्ठशचाप्यजन्यश्च त्वमजन्या तथाम्बिके ।
यथा समस्तब्रह्माण्डे श्रीकृष्णांशांश जीविनः ॥ १०॥
तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता ।
पुरुषाश्च हरेरंशास्वदंशा निखिलाः स्त्रियः ॥ ११॥
आत्मनो देहरूपा त्वमस्याधारस्वमेव हि ।
अस्या नु प्राणैस्त्वं मातस्वत्प्राणैरयमीश्वरः ॥ १२॥
किमहो निर्मितः केन हेतुना शिल्पकारिणा ।
नित्योऽयं च यथा कृष्णस्त्वं च नित्या तथाम्बिके ॥ १३॥
अस्यांशा त्वं त्वदंशो वाप्ययं केन निरूपितः ।
अहं विधाता जगतां वेदानां जनकः स्वयम् ॥ १४॥
तं पठित्वा गुरुमुखाद् भवन्त्येव बुधा जनाः ।
गुणानां वा स्तवानां ते शतांशं वक्तुमक्षमः ॥ १५॥
वेदो वा पण्दितो वान्यः को वा त्वां स्तोतुमीश्वरः ।
स्तवानां जनकं ज्ञानं बुद्धिर्ज्ञानाम्बिका सदा ॥ १६॥
त्वं बुद्धेर्जननी मातः को वा त्वां स्तोतुमीश्वरः ।
यद्वस्तु दृष्टं सर्वेषां तद्विवक्तुं बुधः क्समः ॥ १७॥
यददृष्टाश्रुतं वस्तु तन्निर्वक्तुं च कः क्षमः ।
अहं महेशोऽनन्तश्च स्तोतुं त्वां कोऽपि न क्षमः ॥ १८॥
सरस्वती च वेदाश्च क्समः कः स्तोतुमीश्वरि ।
यथागमं यथोक्तं च न मां निन्दितुमर्हसि ॥ १९॥
ईस्वराणामीस्वरस्य योग्यायोग्ये समा कृपा जनस्य ।
प्रतिपाल्यस्य क्षणे दोषः क्षणे गुणः ॥२०॥
जननी जनको यो वा सर्वं क्समति स्नेहतः ।
इत्युक्त्वा जगतां धाता तथौ च पुरतस्तयोः ॥ २१॥
प्रणम्य चरणाम्भोजं सर्वेस्ःआं वन्द्यमीप्सितम् ।
ब्रह्मणा च कृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ।
राधामाधवयोः पादे भक्तिं दास्यं लभेद् ध्रुवम् ॥ २२॥
कर्मनिर्मूलनं कृत्वा मृत्युं जित्वा सुदुर्जयम् ।
विलङ्घ्य सर्वलोकाश्च याति गोलोकमुत्तमम् ॥ २३॥
॥ इति श्रीब्रह्मवैवर्ते ब्रह्मण कृतं श्रीराधास्तोत्रं सम्पुर्णं॥
👉 Radha Stavan Lyrics, PDF & Meaning | श्री राधा स्तवन
👉 Radha Parihar Stotram | पाप, ताप और संताप मिटाने वाला श्री राधा परिहार स्तोत्र
👉 श्री राधाकृष्ण स्तोत्रम् (PDF) | Shri Radhakrishna Stotram Lyrics, Meaning & Benefits
👉 श्रीमद् राधा अष्टकम् (PDF) | Shrimad Radhashtakam Lyrics, Meaning & Benefits
👉 Radhakrishna Aarti Lyrics & PDF | श्री राधाकृष्ण जी की आरती

वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े
