Radha Ashtottara Shatanamavali: The 108 Divine Names of Radha (with Benefits) | श्री राधा अष्टोत्तर शतनामावली श्री राधा अष्टोत्तर शतनामावली श्री राधा जी को समर्पित हैं। श्री राधा अष्टोत्तर शतनामावली का शुक्रवार के दिन पाठ करने श्री लक्ष्मी माता की पूर्ण कृपा प्राप्ति के साथ दरिद्रता भी दूर होती हैं। श्री राधा अष्टोत्तर शतनामावली के बारे में बताने जा रहे हैं।
श्री राधा के 108 नाम (अष्टोत्तरशत नामावली) | Radha Ke 108 Naam with Meaning & PDF
हमारी वेबसाइट FreeUpay.in (फ्री उपाय.इन) में रोजाना आने वाले व्रत त्यौहार की जानकारी के अलावा मुहूर्त, पूजा विधि, मंत्र, साधना, व्रत कथा, ज्योतिष उपाय, लाल किताब उपाय, स्तोत्र आदि महत्वपूर्ण जानकारी उबलब्ध करवाई जाएगी सभी जानकारी का अपडेट पाने के लिए दिए गये हमारे WhatsApp Group Link (व्हात्सप्प ग्रुप लिंक) क्लिक करके Join (ज्वाइन) कर सकते हैं।
हर समस्या का फ्री उपाय (Free Upay) जानने के लिए हमारे WhatsApp Channel (व्हात्सप्प चैनल) से जुड़ें: यहां क्लिक करें (Click Here)
- श्री राधायै नमः ।
- श्री राधिकायै नमः ।
- श्री कृष्णवल्लभायै नमः ।
- श्री कृष्णसम्युक्तायै नमः ।
- श्री वृन्दावनेश्वर्यै नमः ।
- श्री कृष्णप्रियायै नमः ।
- श्री मदनमोहिन्यै नमः ।
- श्री मत्यै नमः ।
- श्री कृष्णकान्तायै नमः ।
- श्री कृष्णानन्दप्रदायिन्यै नमः ।
- श्री यशस्विन्यै नमः ।
- श्री यशोदानन्दनवल्लभायै नमः ।
- श्री त्रैलोक्यसुन्दर्यै नमः ।
- श्री वृन्दावनविहारिण्यै नमः ।
- श्री वृषभानुसुतायै नमः ।
- श्री हेमाङ्गायै नमः ।
- श्री उज्ज्वलगात्रिकायै नमः ।
- श्री शुभाङ्गायै नमः ।
- श्री विमलाङ्गायै नमः ।
- श्री विमलायै नमः ।
- श्री कृष्णचन्द्रप्रियायै नमः ।
- श्री रासप्रियायै नमः ।
- श्री रासाधिष्टातृदेवतायै नमः ।
- श्री रसिकायै नमः ।
- श्री रसिकानन्दायै नमः ।
- श्री रासेश्वर्ये नमः ।
- श्री रासमण्डलमध्यस्थायै नमः ।
- श्री रासमण्डलशोभितायै नमः ।
- श्री रासमण्डलसेव्यायै नमः ।
- श्री रासक्रिडामनोहर्यै नमः ।
- श्री कृष्णप्रेमपरायणायै नमः ।
- श्री वृन्दारण्यप्रियायै नमः ।
- श्री वृन्दावनविलासिन्यै नमः ।
- श्री तुलस्यधिष्टातृदेव्यै नमः ।
- श्री करुणार्णवसम्पूर्णायै नमः ।
- श्री मङ्गलप्रदायै नमः ।
- श्री कृष्णभजनाश्रितायै नमः ।
- श्री गोविन्दार्पितचित्तायै नमः ।
- श्री गोविन्दप्रियकारिण्यै नमः ।
- श्री रासक्रीडाकर्यै नमः ।
- श्री रासवासिन्यै नमः ।
- श्री राससुन्दर्यै नमः ।
- श्री गोकुलत्वप्रदायिन्यै नमः ।
- श्री किशोरवल्लभायै नमः ।
- श्री कालिन्दीकुलदीपिकायै नमः ।
- श्री प्रेमप्रियायै नमः ।
- श्री प्रेमरूपायै नमः ।
- श्री प्रेमानन्दतरङ्गिण्यै नमः ।
- श्री प्रेमधात्र्यै नमः ।
- श्री प्रेमशक्तिमय्यै नमः ।
- श्री कृष्णप्रेमवत्यै नमः ।
- श्री कृष्णप्रेमतरङ्गिण्यै नमः ।
- श्री गौरचन्द्राननायै नमः ।
- श्री चन्द्रगात्र्यै नमः ।
- श्री सुकोमलायै नमः ।
- श्री रतिवेषायै नमः ।
- श्री रतिप्रियायै नमः ।
- श्री कृष्णरतायै नमः ।
- श्री कृष्णतोषणतत्परायै नमः ।
- श्री कृष्णप्रेमवत्यै नमः ।
- कृष्णभक्तायै नमः ।
- श्री कृष्णप्रियभक्तायै नमः ।
- श्री कृष्णक्रोडायै नमः ।
- श्री प्रेमरताम्बिकायै नमः ।
- श्री कृष्णप्राणायै नमः ।
- श्री कृष्णप्राणसर्वस्वदायिन्यै नमः ।
- श्री कोटिकन्दर्पलावण्यायै नमः ।
- श्री कन्दर्पकोटिसुन्दर्यै नमः ।
- श्री लीलालावण्यमङ्गलायै नमः ।
- श्री करुणार्णवरूपिण्यै नमः ।
- श्री यमुनापारकौतुकायै नमः ।
- श्री कृष्णहास्यभाषणतत्परायै नमः ।
- श्री गोपाङ्गनावेष्टितायै नमः ।
- श्री कृष्णसङ्कीर्तिन्यै नमः ।
- श्री राससक्तायै नमः ।
- श्री कृष्णभाषातिवेगिन्यै नमः ।
- श्री कृष्णरागिण्यै नमः ।
- श्री भाविन्यै नमः ।
- श्री कृष्णभावनामोदायै नमः ।
- श्री कृष्णोन्मादविदायिन्यै नमः ।
- श्री कृष्णार्तकुशलायै नमः ।
- श्री पतिव्रतायै नमः ।
- श्री महाभावस्वरूपिण्यै नमः ।
- श्री कृष्णप्रेमकल्पलतायै नमः ।
- श्री गोविन्दनन्दिन्यै नमः ।
- श्री गोविन्दमोहिन्यै नमः ।
- श्री गोविन्दसर्वस्वायै नमः ।
- श्री सर्वकान्ताशिरोमण्यै नमः ।
- श्री कृष्णकान्ताशिरोमण्यै नमः ।
- श्री कृष्णप्राणधनायै नमः ।
- श्री कृष्णप्रेमानन्दामृतसिन्धवे नमः ।
- श्री प्रेमचिन्तामण्यै नमः ।
- श्री प्रेमसाध्यशिरोमण्यै नमः ।
- श्री सर्वैश्वर्यसर्वशक्तिसर्वरसपूर्णायै नमः ।
- श्री महाभावचिन्तामण्यै नमः ।
- श्री कारुण्यामृतायै नमः ।
- श्री तारुण्यामृतायै नमः ।
- श्री लावण्यामृतायै नमः ।
- श्री निजलज्जापरीधानश्यामपटुशार्यै नमः ।
- श्री सौन्दर्यकुङ्कुमायै नमः ।
- श्री सखीप्रणयचन्दनायै नमः ।
- श्री गन्धोन्मादितमाधवायै नमः ।
- श्री महाभावपरमोत्कर्षतर्षिण्यै नमः ।
- श्री सखीप्रणयितावशायै नमः ।
- श्री कृष्णप्रियावलीमुख्यायै नमः ।
- श्री आनन्दस्वरूपायै नमः ।
- श्री रूपगुणसौभाग्यप्रेमसर्वाधिकाराधिकायै नमः ।
- श्री एकमात्रकृष्णपरायणायै नमः ।
इति श्रीराधाष्टोत्तरशतनामावलिः सम्पूर्णा ।
👉 श्री राधाकृष्ण अष्टकम् (PDF) | Radhakrishna Ashtakam Lyrics, Meaning & Benefits
👉 श्री राधाकुण्ड अष्टकम् (PDF) | Radha Kund Ashtakam Lyrics, Meaning & Benefits
👉 Brahma Sheshadri Kritam Radha Stotram Lyrics, Meaning & PDF | श्री ब्रह्मा-शेषादि कृत राधा स्तोत्र
👉 Krishna Kritam Radha Stotram Lyrics, Meaning & PDF | श्री कृष्ण कृत राधा स्तोत्र
वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े