श्री राधाकृष्ण अष्टकम् (PDF) | Radhakrishna Ashtakam Lyrics, Meaning & Benefits श्री राधा कृष्णाष्टकम् भगवान श्री कृष्ण जी और राधा रानी दोनों को समर्पित हैं। श्री राधा कृष्ण अष्टकम का पाठ विशेष रूप से श्री कृष्ण जन्माष्टमी या भगवान श्री कृष्ण जी से संबंधित अन्य कई त्योहारों पर किया जाता हैं। श्री राधा कृष्ण अष्टकम का नियमित रूप से पाठ करने से भगवान श्री कृष्ण जी और राधा रानी जी को आसानी से प्रसन्न किया जा सकता हैं। श्री राधा कृष्णाष्टकम् के बारे में बताने जा रहे हैं।
श्री राधाकृष्ण अष्टकम्: पढ़ें यह चमत्कारी स्तोत्र, मिलेगा सुख-सौभाग्य | Powerful Radhakrishna Ashtakam for Love, Devotion & a Blessed Life
हमारी वेबसाइट FreeUpay.in (फ्री उपाय.इन) में रोजाना आने वाले व्रत त्यौहार की जानकारी के अलावा मुहूर्त, पूजा विधि, मंत्र, साधना, व्रत कथा, ज्योतिष उपाय, लाल किताब उपाय, स्तोत्र आदि महत्वपूर्ण जानकारी उबलब्ध करवाई जाएगी सभी जानकारी का अपडेट पाने के लिए दिए गये हमारे WhatsApp Group Link (व्हात्सप्प ग्रुप लिंक) क्लिक करके Join (ज्वाइन) कर सकते हैं।
हर समस्या का फ्री उपाय (Free Upay) जानने के लिए हमारे WhatsApp Channel (व्हात्सप्प चैनल) से जुड़ें: यहां क्लिक करें (Click Here)
॥ श्रीराधाकृष्णाष्टकम् ॥
यः श्रीगोवर्धनाद्रिं सकलसुरपतिं त्रस्तगोगोपवृन्दं,
स्वीयं संरक्षितञ्चेत्यमरसुखकरं मोहयन् सन्दधार ।
तन्मानं खण्डयित्वा विजितरिपुकुलो नीलधाराधराभः,
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ १॥
यं दृष्ट्वा कंसभूपः स्वकृतकृतिमहो संस्मरन्मन्त्रिवर्यान्,
किं वा पूर्वं मयेदं कृतमिति वचनं दुःखितः प्रत्युवाच ।
आज्ञप्तो नारदेन स्मितयुतवदनः पूरयन्सर्वकामान्,
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ २॥
येन प्रोद्यत्प्रतापा नृपतिकुलभवाः पाण्डवाः कौरवाब्धिं,
तीर्त्वा पारं तदीयं जगदखिवलनृणां दुस्तरञ्चेति जग्मुः ।
तत्पत्नीचीरवृद्धिप्रविदितमहिमा भूतले भूपतीशः,
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ३॥
यस्मै चोद्धृत्य पात्राद्दधियुतनवनीतं करैर्गोपिकाभि-,
र्दत्तं तद्भावपूर्तौ विनिहितहृदयः सत्यमेवं तिरोधात् ।
मुक्तागुञ्जावलीभिः प्रचुरतमरुचिः कुण्डलाकान्तगण्डः,
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ४॥
यस्माद्विश्वाभिरामादिह जननविधौ सर्वनन्दादिगोपाः,
संसारार्ते विमुक्ताः सकलसुखकराः सम्पदः प्रापुरेव ।
इत्थं पूर्णेन्दुवक्त्रः कलकमलदृशः स्वीयजन्म स्तुवन्तः,
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ५॥
यस्य श्रीनन्दसूनोर्व्रजयुवतिजनाश्चागता भतृपुत्रां-,
स्त्यक्त्वा श्रुत्वा समीपे विचकितनयनाः सप्रमोदाः स्वगेहे ।
रन्तुं रासादिलीला मनसिजदलिता वेणुनादञ्च रम्यं,
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ६॥
यस्मिन्दष्टे समस्ते जगति युवतयः प्राणनाथव्रताया-,
स्ता अप्येवं हि नूनं किमपि च हृदये कामभावं दधत्यः ।
तत्स्नेहाब्धिं वपुश्चेदविदितधरणौ सूर्यबिम्बस्वरूपाः,
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ७॥
यः स्वीये गोकुलेऽस्मिन्विदितनिजकुलोद्भूतबालैः समेतो,
मातर्येवं चकार प्रसृततमगुणान्बाललीलाविलासान् ।
हत्वा वत्सप्रलम्बद्विविदबकखरान्गोपवृन्दं जुगोप,
कृष्णो राधा समेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ८॥
राधाकृष्णाष्टकं प्रातरुत्थाय प्रपठेन्नरः ।
य एवं सर्वदा नूनं स प्राप्नोति परां गतिम् ॥ ९॥
॥ इति श्रीरघुनाथगुम्फितं श्रीराघाकृष्णाष्टकस्तोत्रं समाप्तम् ॥
👉 श्री राधाकुण्ड अष्टकम् (PDF) | Radha Kund Ashtakam Lyrics, Meaning & Benefits
👉 Brahma Sheshadri Kritam Radha Stotram Lyrics, Meaning & PDF | श्री ब्रह्मा-शेषादि कृत राधा स्तोत्र
👉 Krishna Kritam Radha Stotram Lyrics, Meaning & PDF | श्री कृष्ण कृत राधा स्तोत्र
👉 Radha Ashtmi Vrat Katha in Hindi: राधा अष्टमी व्रत कथा 2025: जानें पूरी कहानी और महत्व
वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े