WhatsApp Group Join Now
Telegram Group Join Now

Uddhava Kritam Radha Stotram (Lyrics, Meaning, PDF) | श्री उद्धव कृत राधा स्तोत्र

Uddhava Kritam Radha Stotram (Lyrics, Meaning, PDF) | श्री उद्धव कृत राधा स्तोत्र श्री राधा स्तोत्रम् राधा रानी को समर्पित हैं। इस श्री राधा स्तोत्रम् की रचना भगवान श्री उद्धव द्वारा की गई हैं। इस राधा स्तोत्रं का ब्रह्मवैवर्त पुराण के अंतर्गत से लिया गया हैं। इस श्री राधा स्तोत्रम् का नित्य पाठ करने से साधक के ऊपर राधा रानी की कृपा हमेशा बनी रहती हैं। श्री राधा स्तोत्र के बारे में बताने जा रहे हैं।

परम भक्ति पाने के लिए पढ़ें श्री उद्धव कृत राधा स्तोत्रम्: संपूर्ण पाठ एवं अर्थ Uddhava’s Divine Prayer to Radha: The Uddhava Kritam Stotram with Story & Meaning (Uddhava Kritam Radha Stotra)

हमारी वेबसाइट FreeUpay.in (फ्री उपाय.इन) में रोजाना आने वाले व्रत त्यौहार की जानकारी के अलावा मुहूर्त, पूजा विधि, मंत्र, साधना, व्रत कथा, ज्योतिष उपाय, लाल किताब उपाय, स्तोत्र आदि महत्वपूर्ण जानकारी उबलब्ध करवाई जाएगी सभी जानकारी का अपडेट पाने के लिए दिए गये हमारे WhatsApp Group Link (व्हात्सप्प ग्रुप लिंक) क्लिक करके Join (ज्वाइन) कर सकते हैं।

हर समस्या का फ्री उपाय (Free Upay) जानने के लिए हमारे WhatsApp Channel (व्हात्सप्प चैनल) से जुड़ें: यहां क्लिक करें (Click Here)

Uddhava Kritam Radha Stotram
Uddhava Kritam Radha Stotram

उद्धव उवाच ।

वन्दे राधापदाम्भोजं ब्रह्मादिसुरवन्दितम् ।

यत्कीर्तिकीर्तनेनैव पुनाति भुवनत्रयम् ॥ १॥

नमो गोकुलवासिन्यै राधिकायै नमो नमः ।

शतश‍ृङ्गनिवासिन्यै चन्द्रावत्यै नमो नमः ॥ २॥

तुलसीवनवासिन्यै वृन्दारण्यै नमो नमः ।

रासमण्डलवासिन्यै रासेश्वर्यै नमो नमः ॥ ३॥

विरजातीरवासिन्यै वृन्दायै च नमो नमः ।

वृन्दावनविलासिन्यै कृष्णायै नमो नमः ॥ ४॥

नमः कृष्णप्रियायै च शान्तायै च नमो नमः ।

कृष्णवक्षःस्थितायै च तत्प्रियायै नमो नमः ॥ ५॥

नमो वैकुण्ठवासिन्यै महालक्ष्म्यै नमो नमः ।

विद्याधिष्ठातृदेव्यै च सरस्वत्यै नमो नमः ॥ ६॥

सर्वैश्वर्याधिदेव्यै च कमलायै नमो नमः ।

पद्मनाभप्रियायै च पद्मायै च नमो नमः ॥ ७॥

महाविष्णोश्च मात्रे च पराद्यायै नमो नमः ।

नमः सिन्धुसुतायै च मर्त्यलक्ष्म्यै नमो नमः ॥ ८॥

नारायणप्रियायै च नारायण्यै नमो नमः ।

नमोऽस्तु विष्णुमायायै वैष्णव्यै च नमो नमः ॥ ९॥

महामायास्वरूपायै सम्पदायै नमो नमः ।

नमः कल्याणरूपिण्यै शुभायै च नमो नमः ॥ १०॥

मात्रे चतुर्णां वेदानां सावित्र्यै च नमो नमः ।

नमो दुर्गविनाशिन्यै दुर्गादेव्यै नमो नमः ॥ ११॥

तेजःसु सर्वदेवानां पुरा कृत्युगे मुदा ।

अधिष्ठानकृतायै च प्रकृत्यै च नमो नमः ॥ १२॥

नमस्त्रिपुरहारिण्यै त्रिपुरायै नमो नमः ।

सुन्दरीषु च रम्यायै निर्गुणायै नमो नमः ॥ १३॥

नमो निद्रास्वरूपायै निर्गुणायै नमो नमः ।

नमो दक्षसुतायै च सत्यै नमो नमः ॥ १४॥

नमः शैलसुतायै च पार्वत्यै च नमो नमः ।

नमो नमस्तपस्विन्यै ह्युमायै च नमो नमः ॥ १५॥

निराहारस्वरूपायै ह्यपर्णायै नमो नमः ।

गौरीलोकविलासिन्यै नमो गौर्यै नमो नमः ॥ १६॥

नमः कैलासवासिन्यै माहेश्वर्यै नमो नमः ।

निद्रायै च दयायै च श्रधायै च नमो नमः ॥ १७॥

नमो धृत्यै क्षमायै च लज्जायै च नमो नमः ।

तृष्णायै क्षुत्स्वरूपायै स्थितिकर्त्र्यै नमो नमः ॥ १८ ।

नमः संहाररूपिण्यै महामार्यै नमो नमः ।

भयायै चाभयायै च मुक्तिदायै नमो नमः ॥ १९॥

नमः स्वधायै स्वाहायै शान्त्यै कान्त्यै नमो नमः ।

नमस्तुष्ट्यै च पुष्ट्यै च दयायै च नमो नमः ॥ २०॥

नमो निद्रास्वरूपायै श्रद्धायै च नमो नमः ।

क्षुत्पिपासास्वरूपायै लज्जायै च नमो नमः ॥ २१॥

नमो धृत्यै क्षमायै च चेतनायै च नमो नमः ।

सर्वशक्तिस्वरूपिण्यै सर्वमात्रे नमो नमः ॥ २२॥

अग्नौ दाहस्वरूपायै भद्रायै च नमो नमः ।

शोभायै पूर्णचन्द्रे च शरत्पद्मे नमो नमः ॥ २३॥

नास्ति भेदो यथा देवि दुग्धधावल्ययोः सदा ।

यथैव गन्धभूम्योश्च यथैव जलशैत्ययोः ॥ २४॥

यथैव शब्दनभसोर्ज्योतिर्ःसूर्यकयोर्तथा ।

लोके वेदे पुराणे च राधामाधावयोस्तथा ॥ २५॥

चेतनं कुरु कल्याणि देहि मामुत्तरं सति ।

इत्युक्त्वा चोद्धवस्तत्र प्रणनाम पुनः पुनः ॥ २६॥

इत्युद्धवकृतं स्तोत्रं यः पठेद् भक्ति पूर्वकम् ।

इह लोके सुखं भुक्त्वा यात्यन्ते हरिमन्दिरम् ॥ २७॥

न भवेद् बन्धुविच्छेदो रोगः शोकः सुदारुणः ।

प्रोषिता स्त्री लभेत् कान्तं भार्याभेदी लभेत् प्रियाम् ॥ २८॥

अपुत्रो लभते पुत्रान् निर्धनो लभते धनम् ।

निर्भुमिर्लभते भूमिं प्रजाहिनो लभेत् प्रजाम् ॥ २९॥

रोगाद् विमुच्यते रोगी बद्धो मुच्येत् बन्धनात् ।

भयान्मुच्येत् भीतस्तु मुच्येतापन्न आपदः ॥ ३०॥

अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ॥ ३१॥

इति श्रीब्रह्मवैवर्ते उद्धवकृतं श्रीराधास्तोत्रं सम्पूर्णम्॥

👉 श्री राधाकृष्ण स्तोत्रम् (PDF) | Shri Radhakrishna Stotram Lyrics, Meaning & Benefits

👉 श्रीमद् राधा अष्टकम् (PDF) | Shrimad Radhashtakam Lyrics, Meaning & Benefits

👉 Radhakrishna Aarti Lyrics & PDF | श्री राधाकृष्ण जी की आरती

👉 श्री राधाकृष्ण अष्टकम् (PDF) | Radha Krishna Ashtakam Lyrics, Meaning & Benefits

👉 Radha Ke 108 Naam | श्री राधा के 108 दिव्य नाम: अर्थ, लाभ और PDF

वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment

Call Us Now
WhatsApp
We use cookies in order to give you the best possible experience on our website. By continuing to use this site, you agree to our use of cookies.
Accept