श्री वामन के 108 दिव्य नाम (अष्टोत्तरशत नामावली) | Vamana Ashtottara Shatanamavali Lyrics & PDF कहा जाता है की भगवान श्री विष्णु जी को दसावतार के नाम से भी जाना चाहता हैं। जिसमे से एक अवतार वामन अवतार हैं। श्री वामन अष्टोत्तर शतनामावली का नियमित पाठ करने से भगवान श्री विष्णु जी के श्री वामन अवतार का आशीर्वाद बना रहता हैं। भगवत पुराण के अष्टम स्कंध में बताया गया है। इसके अनुसार हिंदू धर्म का ग्रंथ श्री भगवत महापुराण के अष्टम् स्कंध के 17 वें अध्याय में वामन अवतार का वर्णन किया गया हैं। श्री वामन अष्टोत्तर शतनामावली के बारे में बताने जा रहे हैं।
मनोकामना पूर्ति के लिए पढ़ें वामन भगवान के 108 नाम (श्री वामन अष्टोत्तरशत नामावली) | Vamana Ashtottara Shatanamavali: Full Lyrics & English Translation of 108 Names
हमारी वेबसाइट FreeUpay.in (फ्री उपाय.इन) में रोजाना आने वाले व्रत त्यौहार की जानकारी के अलावा मुहूर्त, पूजा विधि, मंत्र, साधना, व्रत कथा, ज्योतिष उपाय, लाल किताब उपाय, स्तोत्र आदि महत्वपूर्ण जानकारी उबलब्ध करवाई जाएगी सभी जानकारी का अपडेट पाने के लिए दिए गये हमारे WhatsApp Group Link (व्हात्सप्प ग्रुप लिंक) क्लिक करके Join (ज्वाइन) कर सकते हैं।
हर समस्या का फ्री उपाय (Free Upay) जानने के लिए हमारे WhatsApp Channel (व्हात्सप्प चैनल) से जुड़ें: यहां क्लिक करें (Click Here)
- ॐ वामनाय नमः ।
- ॐ वारिजाताक्षाय नमः ।
- ॐ वर्णिने नमः ।
- ॐ वासवसोदराय नमः ।
- ॐ वासुदेवाय नमः ।
- ॐ वावदूकाय नमः ।
- ॐ वालखिल्यसमाय नमः ।
- ॐ वराय नमः ।
- ॐ वेदवादिने नमः ।
- ॐ विद्युदाभाय नमः ।
- ॐ वृतदण्डाय नमः ।
- ॐ वृषाकपये नमः ।
- ॐ वारिवाहसितच्छत्राय नमः ।
- ॐ वारिपूर्णकमण्डलवे नमः ।
- ॐ वलक्षयज्ञोपवीताय नमः ।
- ॐ वरकौपीनधारकाय नमः ।
- ॐ विशुद्धमौञ्जीरशनाय नमः ।
- ॐ विधृतस्फाटिकस्रजाय नमः ।
- ॐ वृतकृष्णाजिनकुशाय नमः ।
- ॐ विभूतिच्छन्नविग्रहाय नमः ।
- ॐ वरभिक्षापात्रकक्षाय नमः ।
- ॐ वारिजारिमुखाय नमः ।
- ॐ वशिने नमः ।
- ॐ वारिजाङ्घ्रये नमः ।
- ॐ वृद्धसेविने नमः ।
- ॐ वदनस्मितचन्द्रिकाय नमः ।
- ॐ वल्गुभाषिणे नमः ।
- ॐ विश्वचित्तधनस्तेयिने नमः ।
- ॐ विशिष्टधिये नमः ।
- ॐ वसन्तसदृशाय नमः ।
- ॐ वह्निशुद्धाङ्गाय नमः ।
- ॐ विपुलप्रभाय नमः ।
- ॐ विशारदाय नमः ।
- ॐ वेदमयाय नमः ।
- ॐ विद्वदर्धिजनावृताय नमः ।
- ॐ वितानपावनाय नमः ।
- ॐ विश्वविस्मयाय नमः ।
- ॐ विनयान्विताय नमः ।
- ॐ वन्दारुजनमन्दाराय नमः ।
- ॐ वैष्णवर्क्षविभूषणाय नमः ।
- ॐ वामाक्षिमदनाय नमः ।
- ॐ विद्वन्नयनाम्बुज भास्कराय नमः ।
- ॐ वारिजासनगौरीशवयस्याय नमः ।
- ॐ वासवप्रियाय नमः ।
- ॐ वैरोचनिमखालङ्कृते नमः ।
- ॐ वैरोचनिवनीपकाय नमः ।
- ॐ वैरोचनियशस्सिन्धुचन्द्रमसे नमः ।
- ॐ वैरिबाडबाय नमः ।
- ॐ वासवार्थस्वीकृतार्थिभावाय नमः ।
- ॐ वासितकैतवाय नमः ।
- ॐ वैरोचनिकराम्भोजरससिक्तपदाम्बुजाय नमः ।
- ॐ वैरोचनिकराब्धारापूरिताञ्जलिपङ्कजाय नमः ।
- ॐ वियत्पतितमन्दाराय नमः ।
- ॐ विन्ध्यावलिकृतोत्सवाय नमः ।
- ॐ वैषम्यनैर्घृण्यहीनाय नमः ।
- ॐ वैरोचनिकृतप्रियाय नमः ।
- ॐ विदारितैककाव्याक्षाय नमः ।
- ॐ वांछिताज्ङ्घ्रित्रयक्षितये नमः ।
- ॐ वैरोचनिमहाभाग्य परिणामाय नमः ।
- ॐ विषादहृते नमः ।
- ॐ वियद्दुन्दुभिनिर्घृष्टबलिवाक्यप्रहर्षिताय नमः ।
- ॐ वैरोचनिमहापुण्याहार्यतुल्यविवर्धनाय नमः ।
- ॐ विबुधद्वेषिसन्त्रासतुल्यवृद्धवपुषे नमः ।
- ॐ विभवे नमः ।
- ॐ विश्वात्मने नमः ।
- ॐ विक्रमक्रान्तलोकाय नमः ।
- ॐ विबुधरञ्जनाय नमः ।
- ॐ वसुधामण्डलव्यापि दिव्यैकचरणाम्बुजाय नमः ।
- ॐ विधात्रण्डविनिर्भेदिद्वितीयचरणाम्बुजाय नमः ।
- ॐ विग्रहस्थितलोकौघाय नमः ।
- ॐ वियद्गङ्गोदयाङ्घ्रिकाय नमः ।
- ॐ वरायुधधराय नमः ।
- ॐ वन्द्याय नमः ।
- ॐ विलसद्भूरिभूषणाय नमः ।
- ॐ विष्वक्सेनाद्युपवृताय नमः ।
- ॐ विश्वमोहाब्जनिस्स्वनाय नमः ।
- ॐ वास्तोष्पत्यादिदिक्पालबाहवे नमः ।
- ॐ विधुमयाशयाय नमः ।
- ॐ विरोचनाक्षाय नमः ।
- ॐ वह्न्यास्याय नमः ।
- ॐ विश्वहेत्वर्षिगुह्यकाय नमः ।
- ॐ वार्धिकुक्षये नमः ।
- ॐ वरिवाहकेशाय नमः ।
- ॐ वक्षस्थ्सलेन्दिराय नमः ।
- ॐ वायुनासाय नमः ।
- ॐ वेदकण्ठाय नमः ।
- ॐ वाक्छन्दसे नमः ।
- ॐ विधिचेतनाय नमः ।
- ॐ वरुणस्थानरसनाय नमः ।
- ॐ विग्रहस्थचराचराय नमः ।
- ॐ विबुधर्षिगणप्राणाय नमः ।
- ॐ विबुधारिकटिस्थलाय नमः ।
- ॐ विधिरुद्रादिविनुताय नमः ।
- ॐ विरोचनसुतानन्दाय नमः ।
- ॐ वारितासुरसन्दोहाय नमः ।
- ॐ वार्धिगम्भीरमानसाय नमः ।
- ॐ विरोचनपितृस्तोत्र कृतशान्तये नमः ।
- ॐ वृषप्रियाय नमः ।
- ॐ विन्ध्यावलिप्राणनाध भिक्षादायने नमः ।
- ॐ वरप्रदाय नमः ।
- ॐ वासवत्राकृतस्वर्गाय नमः ।
- ॐ वैरोचनिकृतातलाय नमः ।
- ॐ वासवश्रीलतोपघ्नाय नमः ।
- ॐ वैरोचनिकृतादराय नमः ।
- ॐ विबुधद्रुसुमापाङ्गवारिताश्रितकश्मलाय नमः ।
- ॐ वारिवाहोपमाय नमः ।
- ॐ वाणीभूषणाय नमः ।
- ॐ वाक्पतयेनमः ।
👉 श्री वामन मंत्र (PDF) | Vamana Mantra with Lyrics, Meaning & Powerful Benefits
👉 श्री वामन चालीसा – Vaman Chalisa Lyrics, PDF & Benefits
वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े