वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

WhatsApp Group Join Now
Telegram Group Join Now

Sri Balkrishna Prarthana Ashtakam – Lyrics & Meaning: श्री बालकृष्ण प्रार्थना अष्टकम् (प्रभो बालकृष्ण पाहि पाहि) – अर्थ व PDF

Sri Balkrishna Prarthana Ashtakam – Lyrics & Meaning: श्री बालकृष्ण प्रार्थना अष्टकम् (प्रभो बालकृष्ण पाहि पाहि) – अर्थ व PDF श्री बालकृष्ण प्रार्थना अष्टकम श्री जीवनेश द्वारा रचियत हैं। श्री बालकृष्ण प्रार्थना अष्टकम के बारे में बताने जा रहे हैं।

Sri Bal Krishna Prarthana Ashtakam with Lyrics, Meaning & Benefits: बालकृष्ण प्रार्थना अष्टकम् (अर्थ सहित)

हमारी वेबसाइट FreeUpay.in (फ्री उपाय.इन) में रोजाना आने वाले व्रत त्यौहार की जानकारी के अलावा मुहूर्त, पूजा विधि, मंत्र, साधना, व्रत कथा, ज्योतिष उपाय, लाल किताब उपाय, स्तोत्र आदि महत्वपूर्ण जानकारी उबलब्ध करवाई जाएगी सभी जानकारी का अपडेट पाने के लिए दिए गये हमारे WhatsApp Group Link (व्हात्सप्प ग्रुप लिंक) क्लिक करके Join (ज्वाइन) कर सकते हैं।

हर समस्या का फ्री उपाय (Free Upay) जानने के लिए हमारे WhatsApp Channel (व्हात्सप्प चैनल) से जुड़ें: यहां क्लिक करें (Click Here)

Sri Balkrishna Prarthana Ashtakam
Sri Balkrishna Prarthana Ashtakam

श्रीमद्यशोदाङ्कविहारदक्षे तत्स्तन्यसक्ते निजभक्तरक्ते ।

गोवर्धनप्रीतिकरे परेऽस्मिन् श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ १॥

श्रीनन्दराजाङ्गणरन्तरश्मि- किर्मीरिताङ्गद्युतिरम्यरम्ये ।

तत्रानिशं क्रीडनतत्परेऽस्मिन् श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ २॥

मुखामृतं प्राश्य पदामृतं किं वाञ्छन्ति निश्चेतुमतीव भक्ताः ।

आस्ये पदाङ्गुष्ठधरे ममास्मिन् श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ३॥

नानामणिव्रातविभूषणानां चापल्यतो मञ्चुलसिञ्जितैस्तैः ।

स्थिताञ्जितास्ये कृतमुग्धलास्ये श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ४॥

घोषेषु गोपङ्कयुतेषु गत्या प्रत्यङ्गमालिन्यविशेषहृद्ये ।

बाल्यात्कलालापमनोहरेऽस्मिन् श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ५॥

स्निग्धामलाकुञ्चितकुन्तलस्पृग्- वक्त्रेण भङ्गावृतपद्मशोभाम् ।

जहन्ति तस्मिन् मम नन्दसूनौ श्रीबालकृष्णे रतिस्तु नित्यम् ॥ ६॥

दन्तद्वयेनार्जितकुन्दकोशे द्वन्द्वोत्थशोभे नवनीरदाभे ।

हैयङ्गवीनाङ्कलितैकहस्ते श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ७॥

हस्तेन नेत्रादपसारितेन स्निग्धाञ्जनेनाक्तकपालदेशे ।

व्रजाङ्गनास्नेहसुधासुपात्रे श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ८॥

इति श्रीबालकृष्णस्य वर्णनप्रार्थनाष्टकम् ।

वर्णितं जीवनाख्येन गोकुलोत्सवसूनुना ॥

इति श्रीवल्लभचरणैकतान श्रीमद्गोकुलोत्सवतनूद्भव- श्रीजीवनेशविरचितं श्रीबालकृष्णशरणाष्टकं सम्पूर्णम्।

Krishna Stotra – श्री कृष्ण स्तोत्र हर संकट से मुक्ति का दिव्य पाठ

वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment

Call Us Now
WhatsApp
We use cookies in order to give you the best possible experience on our website. By continuing to use this site, you agree to our use of cookies.
Accept