वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

WhatsApp Group Join Now
Telegram Group Join Now

Shodasha Bahu Narasimha Ashtakam : षोडश बाहु नृसिंह अष्टकम

हमारी वेबसाइट FreeUpay.in (फ्री उपाय.इन) में रोजाना आने वाले व्रत त्यौहार की जानकारी के अलावा मुहूर्त, पूजा विधि, मंत्र, साधना, व्रत कथा, ज्योतिष उपाय, लाल किताब उपाय, स्तोत्र आदि महत्वपूर्ण जानकारी उबलब्ध करवाई जाएगी सभी जानकारी का अपडेट पाने के लिए दिए गये हमारे WhatsApp Group Link (व्हात्सप्प ग्रुप लिंक) क्लिक करके Join (ज्वाइन) कर सकते हैं।

हर समस्या का फ्री उपाय (Free Upay) जानने के लिए हमारे WhatsApp Channel (व्हात्सप्प चैनल) से जुड़ें: यहां क्लिक करें (Click Here)

Shodasha Bahu Narasimha Ashtakam
Shodasha Bahu Narasimha Ashtakam

Shodasha Bahu Narasimha Ashtakam : षोडश बाहु नृसिंह अष्टकम श्री षोडश बाहु नृसिंह अष्टकम श्रीविजयीन्द्रयति कृतं द्वारा रचियत हैं। श्री षोडश बाहु नृसिंह अष्टकम आदि के बारे में बताने जा रहे हैं।

षोडश बाहु नृसिंह अष्टकम Shodasha Bahu Narasimha Ashtakam

॥ श्रीषोडशबाहुनृसिंहाष्टकम् ॥

भूखण्डं वारणाण्डं परवरविरटं डंपडंपोरुडंपं,

डिं डिं डिं डिं डिडिम्बं दहमपि दहमैः झम्पझम्पैश्चझम्पैः ।

तुल्यास्तुल्यास्तु तुल्याः धुमधुमधुमकैः कुङ्कुमाङ्कैः कुमाङ्कैः,

एतत्ते पूर्णयुक्तमहरहकरहः पातु मां नारसिंहः ॥ १॥

भूभृद्भूभृद्भुजङ्गं प्रलयरववरं प्रज्वलद्ज्वालमालं,

खर्जर्जं खर्जदुर्जं खिखचखचखचित्खर्जदुर्जर्जयन्तं ।

भूभागं भोगभागं गगगगगगनं गर्दमर्त्युग्रगण्डं,

स्वच्छं पुच्छं स्वगच्छं स्वजनजननुतः पातु मां नारसिंहः ॥ २॥

एनाभ्रं गर्जमानं लघुलघुमकरो बालचन्द्रार्कदंष्ट्रो,

हेमाम्भोजं सरोजं जटजटजटिलो जाड्यमानस्तुभीतिः ।

दन्तानां बाधमानां खगटखगटवो भोजजानुस्सुरेन्द्रो,

निष्प्रत्यूहं सराजा गहगहगहतः पातु मां नारसिंहः ॥ ३॥

शङ्खं चक्रं च चापं परशुमशमिषुं शूलपाशाङ्कुशास्त्रं,

बिभ्रन्तं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदंष्ट्रं ।

ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं,

वन्दे प्रत्येकरूपं परपदनिवसः पातु मां नारसिंहः ॥ ४॥

पादद्वन्द्वं धरित्रीकटिविपुलतरो मेरुमध्यूढ्वमूरुं,

नाभिं ब्रह्माण्डसिन्धुः हृदयमपि भवो भूतविद्वत्समेतः ।

दुश्चक्राङ्कं स्वबाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रं,

वक्त्रं वह्निस्सुविद्युत्सुरगणविजयः पातु मां नारसिंहः ॥ ५॥

नासाग्रं पीनगण्डं परबलमथनं बद्धकेयूरहारं,

रौद्रं दंष्ट्राकरालं अमितगुणगणं कोटिसूर्याग्निनेत्रं ।

गाम्भीर्यं पिङ्गलाक्षं भ्रुकुटितविमुखं षोडशाधार्धबाहुं,

वन्दे भीमाट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः ॥ ६॥

के के नृसिंहाष्टके नरवरसदृशं देवभीत्वं गृहीत्वा,

देवन्द्यो विप्रदण्डं प्रतिवचन पयायाम्यनप्रत्यनैषीः ।

शापं चापं च खड्गं प्रहसितवदनं चक्रचक्रीचकेन,

ओमित्ये दैत्यनादं प्रकचविविदुषा पातु मां नारसिंहः ॥ ७॥

झं झं झं झं झकारं झषझषझषितं जानुदेशं झकारं,

हुं हुं हुं हुं हकारं हरित कहहसा यं दिशे वं वकारं ।

वं वं वं वं वकारं वदनदलिततं वामपक्षं सुपक्षं,

लं लं लं लं लकारं लघुवणविजयः पातु मां नारसिंहः ॥ ८॥

भूतप्रेतपिशाचयक्षगणशः देशान्तरोच्चाटना,

चोरव्याधिमहज्ज्वरं भयहरं शत्रुक्षयं निश्चयं ।

सन्ध्याकाले जपतमष्टकमिदं सद्भक्तिपूर्वादिभिः,

प्रह्लादेव वरो वरस्तु जयिता सत्पूजितां भूतये ॥ ९॥

॥ इति श्रीविजयीन्द्रयतिकृतं श्रीषोडशबाहुनृसिंहाष्टकं सम्पूर्णं ॥

वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment

Call Us Now
WhatsApp
We use cookies in order to give you the best possible experience on our website. By continuing to use this site, you agree to our use of cookies.
Accept