Varaha Ashtottara Shatanama (108 Names) – Lyrics & Meaning: श्री वराह अष्टोत्तर शतनाम (वराह के 108 नाम) – अर्थ, लाभ व PDF कहा जाता है की भगवान श्री विष्णु जी को दसावतार के नाम से भी जाना चाहता हैं। भगवान वराह के 108 नाम भगवान वराह के दिव्य नाम हैं। जो इस वराह अष्टोत्तर शतनामावली का पाठ करता है वह दरिद्रता, दुख और बंधन से खुद को दूर करता है। उसे पैतृक संपत्ति, जमीन और घर मिलता है। जिसमे से एक अवतार वराह अवतार हैं। श्री वराह अष्टोत्तर शतनामावली का नियमित पाठ करने से भगवान श्री विष्णु जी के श्री वराह अवतार का आशीर्वाद बना रहता हैं।
108 Names of Lord Varaha (Ashtottara Shatanama) with Full Meaning: श्री वराह अष्टोत्तर शतनामावली – संपूर्ण लिरिक्स, हिंदी अर्थ व महत्व
हमारी वेबसाइट FreeUpay.in (फ्री उपाय.इन) में रोजाना आने वाले व्रत त्यौहार की जानकारी के अलावा मुहूर्त, पूजा विधि, मंत्र, साधना, व्रत कथा, ज्योतिष उपाय, लाल किताब उपाय, स्तोत्र आदि महत्वपूर्ण जानकारी उबलब्ध करवाई जाएगी सभी जानकारी का अपडेट पाने के लिए दिए गये हमारे WhatsApp Group Link (व्हात्सप्प ग्रुप लिंक) क्लिक करके Join (ज्वाइन) कर सकते हैं।
हर समस्या का फ्री उपाय (Free Upay) जानने के लिए हमारे WhatsApp Channel (व्हात्सप्प चैनल) से जुड़ें: यहां क्लिक करें (Click Here)
- ॐ वराहाय नमः ।
- ॐ वरदाय नमः ।
- ॐ वन्द्याय नमः ।
- ॐ वरेण्याय नमः ।
- ॐ वसुदेवजाय नमः ।
- ॐ वषट्काराय नमः ।
- ॐ वसुनिधये नमः ।
- ॐ वसुधोद्धरणाय नमः ।
- ॐ वसवे नमः ।
- ॐ वसुदेवाय नमः ।
- ॐ वसुमतीदंष्ट्राय नमः ।
- ॐ वसुमतीप्रियाय नमः ।
- ॐ वनधिस्तोमरोमान्धवे नमः ।
- ॐ वज्ररोम्णे नमः ।
- ॐ वदावदाय नमः ।
- ॐ वलक्षाङ्गाय नमः ।
- ॐ वश्यविश्वाय नमः ।
- ॐ वसुधाधरसन्निभाय नमः ।
- ॐ वनजोदरदुर्वारविषादध्वंसनोदयाय नमः ।
- ॐ वल्गत्सटाजातवातधूतजीमूतसंहतये नमः ।
- ॐ वज्रदंष्ट्राग्रविच्छिन्नहिरण्याक्षधराधराय नमः ।
- ॐ वशिष्टाद्यर्षिनिकरस्तूयमानाय नमः ।
- ॐ वनायनाय नमः ।
- ॐ वनजासनरुद्रेन्द्रप्रसादित महाशयाय नमः ।
- ॐ वरदानविनिर्धूतब्रह्मब्राह्मणसंशयाय नमः ।
- ॐ वल्लभाय नमः ।
- ॐ वसुधाहारिरक्षोबलनिषूदनाय नमः ।
- ॐ वज्रसारखुराघातदलिताब्धिरसाहिपाय नमः ।
- ॐ वलद्वालोत्कटाटोपध्वस्तब्रह्माण्डकर्पराय नमः ।
- ॐ वदनान्तर्गतायातब्रह्माण्डश्वासपद्धतये नमः ।
- ॐ वर्चस्विने नमः ।
- ॐ वरदंष्ट्राग्रसमुन्मीलितदिक्तटाय नमः ।
- ॐ वनजासननासान्तर्हंसवाहावरोहिताय नमः ।
- ॐ वनजासनदृक्पद्मविकासाद्भुतभास्कराय नमः ।
- ॐ वसुधाभ्रमरारूढदंष्ट्रापद्माग्रकेसराय नमः ।
- ॐ वसुधाधूममषिका रम्यदंष्ट्राप्रदीपकाय नमः ।
- ॐ वसुधासहस्रपत्रमृणालायित दंष्ट्रिकाय नमः ।
- ॐ वसुधेन्दीवराक्रान्तदंष्ट्राचन्द्रकलाञ्चिताय नमः ।
- ॐ वसुधाभाजनालम्बदंष्ट्रारजतयष्टिकाय नमः ।
- ॐ वसुधाभूधरावेधि दंष्ट्रासूचीकृताद्भुताय नमः ।
- ॐ वसुधासागराहार्यलोकलोकपधृद्रदाय नमः ।
- ॐ वसुधावसुधाहारिरक्षोधृच्छृङ्गयुग्मकाय नमः ।
- ॐ वसुधाधस्समालम्बिनालस्तम्भ प्रकम्पनाय नमः ।
- ॐ वसुधाच्छत्ररजतदण्डच्छृङ्गमनोहराय नमः ।
- ॐ वतंसीकृतमन्दाराय नमः ।
- ॐ वलक्षीकृतभूतलाय नमः ।
- ॐ वरदीकृतवृत्तान्ताय नमः ।
- ॐ वसुधीकृतसागराय नमः ।
- ॐ वश्यमायाय नमः ।
- ॐ वरगुणक्रियाधाराय नमः ।
- ॐ वराभिथाय नमः ।
- ॐ वरुणालयवास्तव्यजन्तुविद्राविघुर्घुराय नमः ।
- ॐ वरुणालयविच्छेत्रे नमः ।
- ॐ वरुणादिदुरासदाय नमः ।
- ॐ वनजासनसन्तानावनजात महाकृपाय नमः ।
- ॐ वत्सलाय नमः ।
- ॐ वह्निवदनाय नमः ।
- ॐ वराहवमयाय नमः ।
- ॐ वसवे नमः ।
- ॐ वनमालिने नमः ।
- ॐ वन्दिवेदाय नमः ।
- ॐ वयस्थाय नमः ।
- ॐ वनजोदराय नमः ।
- ॐ वेदत्वचे नमः ।
- ॐ वेदविदे नमः ।
- ॐ वेदिने नमः ।
- ॐ वेदवादिने नमः ।
- ॐ वेदवेदाङ्गतत्त्वज्ञाय नमः ।
- ॐ वेदमूर्तये नमः ।
- ॐ वेदविद्वेद्य विभवाय नमः ।
- ॐ वेदेशाय नमः ।
- ॐ वेदरक्षणाय नमः ।
- ॐ वेदान्तसिन्धुसञ्चारिणे नमः ।
- ॐ वेददूराय नमः ।
- ॐ वेदान्तसिन्धुमध्यस्थाचलोद्धर्त्रे नमः ।
- ॐ वितानकृते नमः ।
- ॐ वितानेशाय नमः ।
- ॐ वितानाङ्गाय नमः ।
- ॐ वितानफलदाय नमः ।
- ॐ विभवे नमः ।
- ॐ वितानभावनाय नमः ।
- ॐ विश्वभावनाय नमः ।
- ॐ विश्वरूपधृते नमः ।
- ॐ विश्वदंष्ट्राय नमः ।
- ॐ विश्वगर्भाय नमः ।
- ॐ विश्वगाय नमः ।
- ॐ विश्वसम्मताय नमः ।
- ॐ वेदारण्यचराय नमः ।
- ॐ वामदेवादिमृगसंवृताय नमः ।
- ॐ विश्वातिक्रान्तमहिम्ने नमः ।
- ॐ वन्यभूपतये नमः ।
- ॐ वैकुण्ठकोलाय नमः ।
- ॐ विकुण्ठलीलाय नमः ।
- ॐ विलयसिन्धुगाय नमः ।
- ॐ वप्तःकबलिताजाण्डाय नमः ।
- ॐ वेगवते नमः ।
- ॐ विश्वपावनाय नमः ।
- ॐ विपश्चिदाशयारण्यपुण्यस्फूर्तये नमः ।
- ॐ विशृङ्खलाय नमः ।
- ॐ विश्वद्रोहिक्षयकराय नमः ।
- ॐ विश्वाधिकमहाबलाय नमः ।
- ॐ वीर्यसिन्धवे नमः ।
- ॐ विवद्बन्धवे नमः ।
- ॐ वियत्सिन्धुतरङ्गिताय नमः ।
- ॐ व्यादत्तविद्वेषिसत्त्वमुस्ताय नमः ।
- ॐ विश्वगुणाम्बुधये नमः ।
- ॐ विश्वमङ्गलकान्तारकृत लीलाविहाराय नमः ।
- ॐ विश्वमङ्गलदोत्तुङ्गकरुणापाङ्गाय नमः ।
वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े