WhatsApp Group Join Now
Telegram Group Join Now

Krishna Ashtottara Shatanama Stotram (108 Names) – Lyrics & Meaning: श्री कृष्ण अष्टोत्तर शतनाम स्तोत्रम् (कृष्ण के 108 नाम) – अर्थ व PDF

Krishna Ashtottara Shatanama Stotram (108 Names) – Lyrics & Meaning: श्री कृष्ण अष्टोत्तर शतनाम स्तोत्रम् (कृष्ण के 108 नाम) – अर्थ व PDF श्री कृष्ण शतनामावली स्तोत्रम में भगवान श्री कृष्ण जी के 108 नामों का वर्णन किया हैं। श्री कृष्ण शतनामावली स्तोत्रम का नियमित पाठ करने से भगवान श्री कृष्ण जी को आसानी से प्रसन्न किया जा सकता हैं। श्री कृष्ण शतनामावली स्तोत्रम के बारे में बताने जा रहे हैं।

Sri Krishna Ashtottara Shatanama Stotram | 108 Sacred Names & Benefits: श्री कृष्ण अष्टोत्तर शतनाम स्तोत्रम् – संपूर्ण लिरिक्स, हिंदी अर्थ व महत्व

हमारी वेबसाइट FreeUpay.in (फ्री उपाय.इन) में रोजाना आने वाले व्रत त्यौहार की जानकारी के अलावा मुहूर्त, पूजा विधि, मंत्र, साधना, व्रत कथा, ज्योतिष उपाय, लाल किताब उपाय, स्तोत्र आदि महत्वपूर्ण जानकारी उबलब्ध करवाई जाएगी सभी जानकारी का अपडेट पाने के लिए दिए गये हमारे WhatsApp Group Link (व्हात्सप्प ग्रुप लिंक) क्लिक करके Join (ज्वाइन) कर सकते हैं।

हर समस्या का फ्री उपाय (Free Upay) जानने के लिए हमारे WhatsApp Channel (व्हात्सप्प चैनल) से जुड़ें: यहां क्लिक करें (Click Here)

Krishna Ashtottara Shatanama Stotram
Krishna Ashtottara Shatanama Stotram

कृष्णः कृती कृपाशीतः कृतज्ञः कृष्णमूर्धजः ।

कृष्णाव्यसनसंहर्ता कृष्णाम्बुधरविग्रहः ॥ १॥

कृष्णाब्जवदनः कृष्णाप्रकृत्यङ्गः कृताखिलः ।

कृतगीतः कृष्णगीतः कृष्णगोपीजनाम्बरः ॥ २॥

कृष्णस्वरः कृत्तजिष्णुगर्वः कृष्णोत्तरस्रजः ।

कृतलोकेशसम्मोहः कृतदावाग्निपारणः ॥ ३॥

कृष्टोलूखलनिर्भिन्न यमलार्जुनभूरुहः ।

कृतगोवर्धनच्छत्रो कृताहिफणताण्डवः ॥ ४॥

कृत्ताघः कृत्तभक्ताघः कृतदैवतमङ्गलः ।

कृतान्तसदनाधीतगुरुपुत्रः कृतस्मितः ॥ ५॥

कृतान्तभगिनीवारिविहारी कृतवित्प्रियः ।

कृतगोवत्ससन्त्राणः कृतकेतरसौहृदः ॥ ६॥

कृत्तभूमिभरः कृष्णबन्धुः कृष्णमहागुरुः ।

कृष्णप्रियः कृष्णसखः कृष्णेशः कृष्णसारधिः ॥ ७॥

कृतराजोत्सवः कृष्णगोपीजनमनोधनः ।

कृष्णगोपीकटाक्षालि पूजितेन्दीवराकृतिः ॥ ८॥

कृष्णप्रतापः कृष्णाप्तः कृष्णमानाभिरक्षणः ।

कृपीटधिकृतावासः कृपीटरुहलोचनः ॥ ९॥

कृशानुवदनाधीशः कृशानुहुतखाण्डवः ।

कृत्तिवासस्स्म्ययाहर्ता कृत्तिवासोज्ज्वरार्दनः ॥ १०॥

कृत्तबाणभुजाबृन्दः कृतबृन्दारकावनः ।

कृतादियुगसंस्थाकृत्कृतसद्धर्मपालनः ॥ ११॥

कृतचित्तजनप्राणः कृतकन्दर्पविग्रहः ।

कृशोदरीबृन्दबन्दीमोचकः कृपणावनः ॥ १२॥

कृत्स्नवित्कृत्स्नदुर्ञ्जेयमहिमा कृत्स्नपालकः ।

कृत्स्नान्तरः कृत्स्नयन्ता कृत्स्नहा कृत्स्नधारयः ॥ १३॥

कृत्स्नाकृतिः कृत्स्नदृष्टिः कृच्छलभ्यः कृताद्भुतः ।

कृत्स्नप्रियः कृत्स्नहीनः कृत्स्नात्मा कृत्स्नभासकः ॥ १४॥

कृत्तिकानन्तरोद्भूतः कृत्तरुक्मिकचव्रजः ।

कृपात्तरुक्मिणीकान्तः कृतधर्मक्रियावनः ॥ १५॥

कृष्णपक्षाष्टमीचन्द्र फालभागमनोहरः ।

कृत्यसाक्षी कृत्यपतिः कृत्स्नक्रतु फलप्रदः ॥ १६॥

कृष्णवर्मलसच्चक्रः कृपीटजविभूषणः ।

कृताख्यारूपनिर्वाहः कृतार्थीकृतबाडबः ॥ १७॥

कृतवन्यस्रजाभूषः कृपीटजलसत्करः ।

कृपीटजालयावक्षाः कृतपादार्चनाम्बुजः ॥ १८॥

कृतिमेतरसौन्दर्यः कृतिमाशयदुर्लभः ।

कृततार्क्ष्यध्वजरधः कृतमोक्षाभिधेयकः ॥ १९॥

कृतीकृतद्वापरकः कृतसौभाग्यभूतलः ।

कृतलोकत्रयानन्दः कृतीकृतकलिप्रधः ॥ २०॥

कृतोत्तरागर्भरक्षः कृतधी कृतलक्षणः ।

कृतत्रिजगतीमोहः कृतदेवद्रुमाहृतिः ॥ २१॥

कृत्स्नानन्दः कृत्स्नदुःखदूरः कृत्स्नविलक्षणः ।

कृत्स्नांशः कृत्स्नजीवांशः कृत्स्नसत्तः कृतिप्रियः ॥ २२॥

Sri Balkrishna Prarthana Ashtakam – Lyrics & Meaning: श्री बालकृष्ण प्रार्थना अष्टकम् (प्रभो बालकृष्ण पाहि पाहि) – अर्थ व PDF

वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment

Call Us Now
WhatsApp
We use cookies in order to give you the best possible experience on our website. By continuing to use this site, you agree to our use of cookies.
Accept